Ādibuddhadvādaśakastotram

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2004
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
Parallel Devanāgarī version

आदिबुद्धद्वादशकस्तोत्रम्

ādibuddhadvādaśakastotram

om nama ādibuddhāya

namaste buddharūpāya dharmarūpāya te namaḥ|

namaste saṃgharūpāya pañcabuddhātmane namaḥ|| 1||



pṛthvīrūpāyābrūpāya tejorūpāya te namaḥ|

namaste vāyurūpāyākāśarūpāya te namaḥ|| 2||



brahmaṇe sattvarūpāya rajorūpāya viṣṇave|

tamorūpamaheśāya jñānarūpāya te namaḥ|| 3||



prajñopāyātmarūpāya guhyarūpāya te namaḥ|

digrūpalokapālāya viśvarūpāya te namaḥ|| 4||



cakṣūrūpāya karṇāya ghrāṇarūpāya jihvake|

kāyarūpāya śrīdharmarūpāya manase namaḥ|| 5||



namaste rūparūpāya rasarūpāya te namaḥ|

gandharūpa-śabdarūpa-sparśarūpāya te namaḥ|| 6||



dharmarūpadhārakāya ṣaḍindriyātmane namaḥ|

māṃsāsthimedamajjānāṃ saṃghātarūpiṇe namaḥ|| 7||



rūpāya jaṅgamānāṃ te sthāvarāṇāṃ ca murtaye|

tiraścāṃ moharūpāya rūpāyāścaryamūrtaye|| 8||



sṛṣṭikartre janmarūpa kālarūpāya mṛtyave|

bhavyāya vṛddharūpāya bālāya te namo namaḥ|| 9||



prāṇāpānasamānodānavyānamūrtaye namaḥ|

varṇāpavarṇarūpāya bhoktre tanmūrtaye namaḥ|| 10||



dinarūpāya sūryāya candrāya rātrirūpiṇe|

tithirūpāya nakṣatrayogavārādimurtaye|| 11||



bāhyābhyantararūpāya laukikāya namonamaḥ|

nairvāṇāya namastubhyaṃ bahurūpāya te namaḥ|| 12||



ādibuddhadvādaśakaṃ puṇyaṃ prātaḥ paṭhiṣyati|

yadicchati labhennūnaṃ manujo nityaniścayaḥ|| 13||



śrīmañjuśrīkṛtamādibuddhadvādaśakastotraṃ samāptam|